RASRAJ RAS

Rs. 1,560.00 Rs. 1,400.00

Quantity: 10 tablets

Dosage: 1-2 tablets twice daily to be chewed with plain water after meals.

World Wide
Delivery
100%
Natural
No Side
Effects
Globally
Certified
Formulated by
MD-Ayurveda Experts

GUARANTEED SAFE CHECKOUT

Description

भागैकं रसराजस्य भागश्च हेममाक्षिकात् । भागद्वयं शिलायाश्च गन्धकस्य त्रयो मताः ॥८९४॥
तालकाष्टादशभागाः शुल्वं स्याद्भागपञ्चकम् । भल्लातकात् त्रयो भागाः सर्वमेकत्र चूर्णयेत् ॥८९५॥
वज्रीक्षीरप्लुतं कृत्वा दृढे मृन्मयभाजने । निधाय सुदृढां मुद्रां पचेद्यामचतुष्टयम् ॥८९६॥
स्वाङ्गशीतं समुद्धृत्य खल्लयेत् सुदृढं पुनः । गुञ्जचतुष्टयञ्चास्य पर्णखण्डेन दापयेत् ॥ रसराजः प्रसिद्धोऽयं ज्वरमष्टविधं जयेत् ॥८९७॥

(Bhaishajya Ratnavali / Jwaradhikara 5/894–897)


पलैकं शुद्धसूतस्य व्योमसत्त्वं च कार्षिकम् । तदर्घ काञ्चनं देयं कन्यारसविमर्दितम् ॥१९८॥
लौहं रूप्यं मृतं वङ्गं वाजिगन्धां लवङ्गकम् । जातीकोषं तथा क्षीरकाकोलीं च तदर्धतः ॥१९९॥
काकमाचीरसैः पिष्ट्वा पञ्चगुञ्जामिता वटी । क्षीरं च शर्करातोयमनुपानं प्रकल्पयेत् ॥२००॥
पक्षाघातार्दिते वाते हनुस्तम्भेऽपतन्त्रके । धनुः स्तम्भेऽपताने च बाधिर्ये मस्तकभ्रमे ॥२०१॥
सर्ववातविकारेषु रसराजः प्रकीर्त्तितः । बल्यो वृष्यश्च भोग्यश्च वाजीकरण उत्तमः ॥२०२॥

(Bhaishajya Ratnavali / Vatavyadhirogadhikara 26/198–202)


गन्धकेन मृतं ताम्र शुद्धगन्धकतुल्यकम् । द्वयोः पादं शुद्धरसं मर्दयेच्छूरणद्रवैः ॥६३॥
पुटेल्लघुपुटे विद्वान् स्वाङ्गशीतं समुद्धरेत् । गुञ्जाद्वयं लिहेत् क्षौद्रैः प्लीहगुल्मविनाशनम् ॥६४॥
यकृच्छूलं ज्वरं हन्ति कान्तिपुष्टिविवर्द्धनः । रसराज इति ख्यातो रोगवारणकेशरी ॥६५॥

(Bhaishajya Ratnavali / Pleehayakridrogadhikara 41/63–65)

This Ayurvedic formulation is beneficial in managing conditions such as:

  • Vataja Jwara (Fever due to aggravated Vata)
  • Pittaja Jwara (Fever due to aggravated Pitta)
  • Kaphaja Jwara (Fever due to Kapha)
  • Sannipataja Jwara (Fever due to all three Doshas)
  • Chronic or Recurrent Fevers
  • Pakshaghata (Hemiplegia – Paralysis of One Side)
  • Ardita (Facial Palsy / Bell’s Palsy)
  • Hanustambha (Stiffness of Jaw)
  • Apatantraka (Epilepsy or Convulsions)
  • Dhanustambha (Tetanus-like Rigidity)
  • Badhirya (Deafness or Hearing Impairment)
  • Mastaka Bhrama (Vertigo / Dizziness)
  • Balya (Strengthening)
  • Vrishya (Aphrodisiac)
  • Vajikarana (Improves Sexual Stamina)
  • Rasayana (Rejuvenative)
  • Bhogya (Promotes General Well-being & Vitality)
  • Pliha (Splenomegaly – Enlarged Spleen)
  • Gulma (Abdominal Tumors / Masses)
  • Yakrit Shoola (Liver Pain or Discomfort)
  • Agantuja Jwara (Fever due to external causes like infection or trauma)
  • All Types of Vata Vikara (Neurological & Musculoskeletal Disorders)

Rasraj ras is a classical ayurvedic preparation which is herbomineral in nature. It possesses analgesic, anti-inflammatory, antioxidant, immune modulating properties.

Contraindications

  • Avoid giving in lactating mothers and pregnancy
  • Should be taken under expert supervision

This is pure classical Ayurvedic medicine and should be strictly consumed only after prescription of an Ayurvedic doctor and to be taken under medical supervision only.

Ingredients

Talk to our Experts

Our trusted experts can help you choose the right products for your health.

Book Your Consultation Now

Our Company Certifications