KANKAYAN VATI

Rs. 620.00 Rs. 550.00

Size (Per Unit) : 120 Tablets

Product Weight (gms) : 70 gm

Dosage: 1-2 tablets twice or thrice daily with lukewarm water

World Wide
Delivery
100%
Natural
No Side
Effects
Globally
Certified
Formulated by
MD-Ayurveda Experts

GUARANTEED SAFE CHECKOUT

Description

शटी पुष्करमूलञ्च दन्तीं चित्रकमाढकीम् । शृङ्गबेरं वचाञ्चैव पलिकानि समाहरेत् ॥६७।।

त्रिवृतायाः पलञ्चैकं कुर्यात् त्रीणि च हिङ्गुनः । यवक्षारं पले द्वे तु द्वे पले चाम्लवेतसात् ॥६८॥

यमान्यजाजीमरिचं धान्यकञ्चेति कार्षिकम् । उपकुञ्च्यजमोदाभ्यां तथा चाष्टमिकामपि ॥६९॥ 

मातुलुङ्गरसेनैव गुडिकाः कारयेद्भिषक् । तासाञ्चैकां पिबेद् द्वे वा तिस्त्रो वाऽथ सुखाम्बुना ।।

अम्लैर्मद्यैश्च यूषैश्च घृतेन पयसाऽथवा । एषा काङ्कायनोक्ता च गुडिका गुल्मनाशिनी ॥७१॥

अर्शो हृद्रोगशमनी कृमीणाञ्च विनाशिनी । गोमूत्रयुक्ता शमयेत् कफगुल्मं चिरोत्थितम् ॥७२॥

क्षीरेण पित्तगुल्मञ्च महौरम्लैश्च वातिकम् । त्रिफलारसमूत्रैश्च नियच्छेत् सान्निपातिकम् । रक्तगुल्मे च नारीणामुष्ट्रीक्षीरेण पाययेत् ॥७३॥

(Bhaishajya Ratnavali, Gulmrogadhikara, 67–76)

This ayurvedic classical formulation helps in conditions such as:

  • Gulma (Abdominal Tumors/Masses)
  • Arsha (Piles/Hemorrhoids)
  • Hridroga (Heart Disease)
  • Krimi (Parasitic Worm Infestation)
  • Kaphaja Gulma (Chronic Kapha-type Abdominal Mass)
  • Pittaja Gulma (Pitta-type Abdominal Mass)
  • Vataja Gulma (Vata-type Abdominal Mass)
  • Sannipataja Gulma (Tridoshic Condition)
  • Raktagulma (Blood-related Abdominal Disorders in Women)
  • An effective classical supplement for arsh.
  • Supports healthy digestion.
  • Pacifies both vata and kapha dosha.
  • Manufactured under the Guidance of by MD Ayurveda Doctors.
  • Free from chemicals, preservatives, starch, additives, colours, yeast, binders, fillers.
Ingredients

Talk to our Experts

Our trusted experts can help you choose the right products for your health.

Book Your Consultation Now

Our Company Certifications