संक्षुद्य कनकं शाखामूलपत्रफलैः सह । ततश्चतुष्पलं ग्राह्यं वृषमूलत्वचन्तथा ॥११५॥
मधूकं माधवी व्याघ्री केशरं विश्वभेषजम् । भार्गी तालीशपत्रञ्च सञ्श्रूण्यैषां पलद्वयम् ॥११६॥
संगृह्य धातकीप्रस्थं द्राक्षायाः पलविंशतिम् । जलद्रोणद्वयं दत्त्वा शर्करायास्तुलां तथा ॥११७॥
क्षौद्रस्यार्धतुलाञ्चापि सर्वं सम्मिश्य यत्नतः । भाण्डे निक्षिप्य चावृत्य निदध्यान्मासमात्रकम् ॥११८॥
निहन्ति निखिलाञ् श्वासान् कासं यक्ष्माणमेव च । क्षतक्षीणं ज्वरं जीर्ण रक्तपित्तमुरःक्षतम् ॥११९॥
(Bhaishajya Ratnavali, Hikkashwasrogadhikara, 115–119)
This ayurvedic classical formulation helps in conditions such as:
- Shwasa (Asthma/Dyspnoea)
- Kasa (Chronic Cough)
- Yakshma (Pulmonary Tuberculosis)
- Kshatakshina (Lung Weakness/Emaciation)
- Jwara (Chronic Fever)
- Raktapitta (Bleeding Disorders)
- Urah-Kshata (Chest Injury/Chest Disorder)
- Balya (Strength Promoting)
- Rasayana (Rejuvenative Therapy)
Kankasav is a syrup preparation prepared using potential herbs. This alcoholic preparation acts as media with water and aids in reaching the active components of the formulations to the body. It helps in maintaining a healthy respiratory system and does detoxification of intestines.
Contraindications
- This syrup may have minor side effects on overdose so it is better to take this medicine under the physician's advice.
- Overdose will lead to stomach pain.
- Use under medical advice during pregnancy also.