धात्रीलौहरजोव्योषनिशाक्षौद्राज्यशर्कराः । लेहो निवारयत्याशु कामलामुद्धतामपि॥३०॥
(Bhaishajya Ratnavali/Pandurogadhikara/Shalok 30)
षट्पलं शुद्धमण्डूरं यवस्य कुडवं तथा । पाकाय नीरप्रस्थार्द्ध चतुर्भागावशेषितम् ॥१४८॥
शतमूलीरसस्याष्टावामलक्या रसस्तथा । तथा दधि पयो भूमिकूष्माण्डस्य चतुष्पलम् ॥१४९॥
चतुष्पलं सर्पिरिक्षुरसं दद्याद्विचक्षणः । प्रक्षेपं जीरकं धान्यं त्रिजातं करिपिप्पली ॥१५०॥
मुस्तं हरीतकीञ्चैव लौहमभ्रं कटुत्रिकम् । रेणुकं त्रिफलाञ्चैव तालीशं नागकेशरम् ॥१५१॥
प्रत्येकं कार्षिकञ्चूर्ण पेषयित्वा विनिक्षिपेत् । भोजनादौ तथा मध्ये चान्ते चैव समाहितः ।१५२॥
तोलैकं भक्षयेन्नित्यमनुपानं पयोऽथवा । शूलमष्टविधं हन्ति साध्यासाध्यमथापि वा ॥१५३॥
वातिकं पैत्तिकञ्चैव श्लैष्मिकं सान्निपातिकम् । परिणामसमुत्थांश्च अन्नद्रवसमुद्भवान् ॥१५४॥
द्वन्द्वजानपि शूलांश्च अम्लपित्तं सुदारुणम् । सर्वशूलहरं श्रेष्ठं धात्रीलौहमिदं शुभम् ॥१५५॥
(Bhaishajya Ratnavali/Shoolrogadhikara/Shalok 148-155)
This ayurvedic classical formulation is used in conditions such as:
- Kamala (Jaundice)
- Shoola (Abdominal Pain)
- Vatika Shoola (Pain due to Vata)
- Paittika Shoola (Pain due to Pitta)
- Shlaishmika Shoola (Pain due to Kapha)
- Sannipatika Shoola (Pain due to Tridosha)
- Parinama Shoola (Peptic ulcer disease)
- Annaja Shoola (Peptic ulcer disease)
- Dravaja Shoola (Pain due to liquids)
- Dvandvaja Shoola (Pain due to dual dosha)
- Amlapitta (Hyperacidity)
- Sarva Shoola (All types of pain)
- Rasayana (Rejuvenator/Tonic)
Dhatri loha is an ayurvedic herbo-mineral preparation which assists in managing conditions associated with the digestive system, circulatory system and the whole body.
This is pure classical Ayurvedic medicine and should be strictly consumed only after prescription of an Ayurvedic doctor and to be taken under medical supervision only.