मञ्जिष्ठामुस्तकुटजगुडूचीकुष्ठनागरैः ।।१३७।।
भार्डी क्षुद्रावचानिम्बनिशाद्वयफलत्रिकैः । पटोलकटुकीमूर्वाविडङ्गासनचित्रकैः ।।१३८ ।।
शतावरीत्रायमाणाकृष्णेन्द्रयववासकैः । भृङ्गराजमहादारुपाठाखदिरचन्दनैः ।। १३९।।
त्रिवृद्वरुणकैरातबाकुचीकृतमालकैः । शाखोटकमहानिम्बकरञ्जातिविषाजलैः ।।१४०।।
इन्द्रवारुणिकानन्तासारिवापर्पटैः समैः । एभिः कृतं पिबेत्क्वाथं कणागुग्गुलुसंयुतम् ।। १४१।।
अष्टादशसु कुष्ठेषु वातरक्तार्दिते तथा । उपदंशे श्लीपदे च प्रसुप्तौ पक्षघातके ।।१४२।।
मेदोदोषे नेत्ररोगे मञ्जिष्ठादिः प्रशस्यते ।
(Sharangdhar Samhita / Madhyamkhand / Shlok 137–142)
This classical ayurvedic formulation is helpful in conditions such as:
- Kushtha (Skin diseases)
- Vatarakta (Gout)
- Upadansha (Sexually transmitted infections)
- Shleepada (Elephantiasis)
- Prasupti (Numbness, sensory loss)
- Pakshaghata (Paralysis)
- Medodosha (Obesity, dyslipidemia)
- Netra Roga (Eye disorders)
Mahamanjishthadi kwath is a detoxifying medicine that cleanses the blood. The herbal formulation is prepared from natural extract of many herbs that have a great impact not only on skin but also on hairs.