BRAHMI VATI

Rs. 820.00 Rs. 740.00

Size (Per Unit) : 120 Tablets

Product Weight (gms) : 70 gm

Dosage: 1-2 tablets twice or thrice daily with lukewarm water

World Wide
Delivery
100%
Natural
No Side
Effects
Globally
Certified
Formulated by
MD-Ayurveda Experts

GUARANTEED SAFE CHECKOUT

Description

पञ्चकर्षात्मकं ब्राह्मीपत्रं कर्षद्वयात्मकम् ।
उत्तमं स्वर्णसिन्दूरं गृह्णीयात् कुशलो भिषक् ॥९४६॥

मृतं वङ्गं तथैवानं विशुद्धं च शिलाजतु ।
मरिचं पिप्पली चैव विडङ्गं कर्षमात्रकम् ॥९४७॥

अर्द्धकर्षोन्मिता शुद्धा कस्तूरी यत्नतो बुधैः ।
सर्वमेकत्र संयोज्यं भाव्यं चैव त्रिवारकम् ॥९४८॥

ब्राह्मीरसेन वा शीतकषायेण यथाविधि ।
ततो द्विरक्तिप्रमिताः प्रकल्प्या वटिकाः शुभाः ॥९४९॥

तस्याः प्रयोगतो दोषानुसारेणानुपानतः ।
ज्वरोत्तरसमुद्भूतं दौर्बल्यं च नवज्वरः ॥९५०॥

प्रलापको मन्थरको ज्वरोऽन्येऽपि च ये ज्वराः ।
मस्तिष्कस्य हृदश्चापि दौर्बल्यं सूतिकाज्वरः ॥९५१॥

मरुद्बलासप्राधान्यसन्निपातसमुद्भवाः तेषु सर्वेषु दोषाणां पाचनेन फलं शुभम् ॥९५२॥

(Bhaishajya Ratnavali/Jwaradhikara/Shalok 946-952)

This Ayurvedic preparation is primarily used in condition such as

  • Fever-related weakness after long-term fevers
  • Jwara (Chronic fever)
  • Navajwara (Low-grade or recurrent fever)
  • Pralapajwara (Delirium-associated fever)
  • Madyajwara (Fever with intoxication)
  • Mental fatigue and heart weakness due to prolonged illness
  • Smritikatarata (Memory-related weakness)
  • Sannipatajwara (Typhoid and relapsing fever)
  • Promotes digestion
  • This is a classical supplement used in maintaining healthy memory.
  • Pacifies vata dosha.
  • Useful for maintaining healthy immune system.
  • Strengthens learning ability and intelligence.
  • Manufactured under the Guidance of by MD Ayurveda Doctors.
  • Free from chemicals, preservatives, starch, additives, colours, yeast, binders, fillers.
Ingredients

Talk to our Experts

Our trusted experts can help you choose the right products for your health.

Book Your Consultation Now

Our Company Certifications