पञ्चकर्षात्मकं ब्राह्मीपत्रं कर्षद्वयात्मकम् ।
उत्तमं स्वर्णसिन्दूरं गृह्णीयात् कुशलो भिषक् ॥९४६॥
मृतं वङ्गं तथैवानं विशुद्धं च शिलाजतु ।
मरिचं पिप्पली चैव विडङ्गं कर्षमात्रकम् ॥९४७॥
अर्द्धकर्षोन्मिता शुद्धा कस्तूरी यत्नतो बुधैः ।
सर्वमेकत्र संयोज्यं भाव्यं चैव त्रिवारकम् ॥९४८॥
ब्राह्मीरसेन वा शीतकषायेण यथाविधि ।
ततो द्विरक्तिप्रमिताः प्रकल्प्या वटिकाः शुभाः ॥९४९॥
तस्याः प्रयोगतो दोषानुसारेणानुपानतः ।
ज्वरोत्तरसमुद्भूतं दौर्बल्यं च नवज्वरः ॥९५०॥
प्रलापको मन्थरको ज्वरोऽन्येऽपि च ये ज्वराः ।
मस्तिष्कस्य हृदश्चापि दौर्बल्यं सूतिकाज्वरः ॥९५१॥
मरुद्बलासप्राधान्यसन्निपातसमुद्भवाः तेषु सर्वेषु दोषाणां पाचनेन फलं शुभम् ॥९५२॥
(Bhaishajya Ratnavali/Jwaradhikara/Shalok 946-952)
This Ayurvedic preparation is primarily used in condition such as
- Fever-related weakness after long-term fevers
- Jwara (Chronic fever)
- Navajwara (Low-grade or recurrent fever)
- Pralapajwara (Delirium-associated fever)
- Madyajwara (Fever with intoxication)
- Mental fatigue and heart weakness due to prolonged illness
- Smritikatarata (Memory-related weakness)
- Sannipatajwara (Typhoid and relapsing fever)
- Promotes digestion
- This is a classical supplement used in maintaining healthy memory.
- Pacifies vata dosha.
- Useful for maintaining healthy immune system.
- Strengthens learning ability and intelligence.
- Manufactured under the Guidance of by MD Ayurveda Doctors.
- Free from chemicals, preservatives, starch, additives, colours, yeast, binders, fillers.