DASHMULARISHT

Rs. 430.00 Rs. 380.00

Pack Size: 450ml

Dosage: 15 - 25 ml once or twice daily, after food or as directed by an Ayurvedic doctor.

World Wide
Delivery
100%
Natural
No Side
Effects
Globally
Certified
Formulated by
MD-Ayurveda Experts

GUARANTEED SAFE CHECKOUT

Description

पाटला काश्मरी चेति दशमूलमिहोच्यते । दशमूलानि कुर्वीत भागैः पञ्चपलैः पृथक् ।।७८।।

पञ्चविंशत्यलं कुर्याच्चित्रकं पौष्करं तथा । कुर्याद्विशत्पलं लोघ्रं गुडूची तत्समा भवेत् ।।७९।। 

पलैः षोडशभिर्धात्री रविसंख्यैर्दुरालभा । खदिरो बीजसारञ्च पथ्या चेति पृथक्पलैः ।।८०।।

अष्टभिर्गणितैः कुष्ठं मञ्जिष्ठा देवदारु च । विडङ्गं मधुकं भाङ्गीं कपित्योऽक्षः पुनर्नवा ।।८१।

चव्यं मांसी प्रियङ्गुश्च सारिवा कृष्णजीरकम् । त्रिवृता रेणुकं रास्ना पिप्पली क्रमुकः शठी ।।८२।।

हरिद्रा शतपुष्या च पद्मकं नागकेशरम् । मुस्तमिन्द्रयवः शुण्ठी जीवकर्षभकौ तथा ।।८३।।

मेदा चान्या महामेदा काकोल्यौ ऋद्धिवृद्धिके । कुर्यात्पृथग्विपलिकान्यचेदष्टगुणे जले ।।८४।।

चतुर्थांशं शृतं नीत्वा मृद्भाण्डे संनिधापयेत् । ततः पष्टिपलां द्राक्षां पचेन्नीरे चतुर्गुणे ।।८५।।

त्रिपादशेषं शीतं च पूर्वकाथे शृतं क्षिपेत् । द्वात्रिंशत्पलिकं क्षौद्रं दद्याद्गुडचतुः शतम् ।।८६।।

त्रिंशत्पलानि घातक्याः कङ्कोलं जलचन्दनम् । जातीफलं लवङ्ग च त्वगेलापत्रकेशरम् ।।८७।।

पिप्पली चेति संचूर्ण्य भागैर्द्विपलिकैः पृथक् । शाणमात्रां च कस्तूरीं सर्वमेकत्र निक्षिपेत् ।।८८।।

भूमौ निखातयेद्भाण्डं ततो जातरसं पिबेत् । कतकस्य फलं क्षिप्त्वा रसं निर्मलतां नयेत् ।।८९।। 

प्रहणीमरुचिं श्वासं कासं गुल्मं भगन्दरम् । वातव्याधिं क्षयं छर्दि पाण्डुरोगं च कामलाम् ।।९०।।

कुष्ठान्यर्शासि मेहांश्च मन्दाग्निमुदराणि च । शर्करामश्मरीं मूत्रकृच्छ्रे घातुक्षयं जयेत् ।।११।। 

कृशानां पुष्टिजननो वन्थ्यानां गर्भदः परः । अरिष्टो दशमूलाख्यस्तेजः शुक्रबलप्रदः ।।१२।।

(Sarangadhara Samhita Madhyamkhand Sandhana kalpana 10/78-92)

This ayurvedic classical formulation is used in conditions such as:

  • - Grahani (IBS)
  • - Aruchi (Anorexia)
  • - Aruchi (Anorexia)
  • - Kasa (Cough)
  • - Gulma (Abdominal Tumor)
  • - Bhagandara (Fistula-in-ano)
  • - Vatavyadhi (Nervous Diseases)
  • - Kshaya (Consumption/Wasting Disease)
  • - Panduroga (Anaemia)
  • - Kamala (Jaundice)
  • - Kushta (Leprosy and Skin Diseases)
  • - Arsha (Haemorrhoids/Piles)
  • - Meha (Diabetes)
  • - Mandagni (Dyspepsia/Weak Digestion)
  • - Udara (Abdominal Enlargement/Ascites)
  • - Sharkara (Urinary Gravel)
  • - Ashmari (Urinary Calculi/Kidney Stones)
  • - Mutrakrichra (Dysuria/Painful Urination)
  • - Dhatu-Kshaya (Emaciation/Tissue Depletion)
  • - Vandhyatva (Infertility)
  • - Shukra Janana (Semen Production)

Dashmularisht is an Ayurvedic preparation. Dashmoola is the group of ten herbs whose roots are being used for making dashmularisht. The formulation is potent enough to pacify all three doshas and is known to have enormous health benefits.

  • Overdose will lead to stomach pain.
  • This syrup may have minor side effects on overdose so it is better to take this medicine under the physician's advice.
  • Keep it away from the children.
Ingredients

Talk to our Experts

Our trusted experts can help you choose the right products for your health.

Book Your Consultation Now

Our Company Certifications