रास्ना वातारिमूलञ्च वासकञ्च दुरालभम् । शटीदारुबलामुस्तानागरातिविषाऽभयाः ॥२६॥
श्वदंष्ट्रा व्याधिघातञ्च मिसिधान्यपुनर्नवाः । अश्वगन्धाऽमृता कृष्णा वृद्धदारः शतावरी ॥२७॥
वचा सहचरश्चैव चविका बृहतीद्वयम् । समभागान्वितैरेतै रास्नाद्विगुणभागिकैः ॥२८॥
कषायं पाययेत्सिद्धमष्टभागावशेषितम् । शुण्ठीचूर्णसमायुक्तामाभाद्येन युतं तथा ॥२९॥
अलम्बुषादिसंयुक्तमजमोदादिसंयुतम् । यथादोषं यथाव्याधिं प्रक्षेपं कारयेद्भिषक् ॥३०॥
सर्वेषु वातरोगेषु सन्धिमज्जगतेषु च । आनाहेषु च सर्वेषु सर्वागात्रानुकम्पिने ॥३१॥
कुब्जके वामने चैव पक्षाघाते तथाऽर्दिते । जानुजङ्घास्थिपीडासु गृध्रस्यां च हनुग्रहे ॥३२॥
सर्वेषां पाचनानान्तु श्रेष्ठमेतद्धि पाचनम् । महारास्नादिकं नाम प्रजापतिविनिर्मितम् ॥३३॥
(Bhaishajya Ratnawali, Aamvatrogadhikara 29/26-33)
This ayurvedic classical formulation helps in conditions such as:
- Vataroga (all Vata disorders)
- Sandhi-gata Vata (joint disorders)
- Anaha (abdominal bloating/distension)
- Sarvanga vedana (generalized body pain)
- Kubjata (kyphosis/hunchback)
- Vamanata (emaciation or dwarfism)
- Pakshaghata (hemiplegia/paralysis)
- Ardita (facial palsy)
- Janu-jangha asthi vedana (pain in knees and legs)
- Gridhrasi (sciatica)
- Hanugraha (lockjaw or TMJ disorders)
- Agnimandya (low digestive fire / poor digestion)
- Majja-gata Vata (bone marrow and nervous system disorders)
It is an ayurvedic liquid preparation in kwatha, kshaya form. Maharasnadi kwath mainly pacifies vata doshas in the body. Classically it is indicated as Shukramaya, vandhya yoni, garbhakarana etc. It detoxifies all the endotoxins and increases the production of new cells.
- Overdose will lead to stomach pain.
- This syrup may have minor side effects on overdose so it is better to take this medicine under the physician's advice.
- Keep it away from the children.
- Avoid giving in children.