पलं कृष्णाभ्रचूर्णस्य तदर्द्धा रसगन्धकौ । तदर्धं चन्द्रसंज्ञस्य जातीकोषफले तथा ॥१२००॥
वृद्धदारकबीजं च बीजं धुस्तूरकस्य च। त्रैलोक्यविजयाबीजं विदारीमूलमेव च ॥१२०१॥
नारायणी तथा नागबला चातिबला तथा । बीजं गोक्षुरकस्यापि नैचुलं बीजमेव च ॥१२०२॥
एतेषां कार्षिकं चूर्ण पर्णपत्ररसैः पुनः । निष्पिष्य वटिका कार्या त्रिगुञ्जाफलमानतः ॥१ २०३॥
निहन्ति सन्निपातोत्थान् घोरांश्चैव चतुर्विधान् । वातोत्थान् पैत्तिकांश्चैव नास्त्यत्र नियमः क्वचित् ॥१ २०४॥
कुष्ठमष्टादशविधं प्रमेहान् विंशतिं तथा । नाडीव्रणं व्रणं घोरं गुदामयभगन्दरम् ॥१२०५॥
श्लीपदं कफवातोत्थं रक्तमांसाश्रितं च यत् । मेदोगतं धातुगतं चिरजं कुलसम्भवम् ॥१२०६॥
गलशोथमन्त्रवृद्धिमतीसारं सुदारुणम् । आमवातं सर्वरूपं जिह्वास्तम्भं गलग्रहम् ॥१ २०७॥
उदरं कर्णनासाऽक्षिमुखवैकृतमेव च । कासपीनसयक्ष्मार्शः स्थौल्यदुर्गन्धनाशनः ॥१२०८॥
सर्वशूलं शिरःशूलं स्त्रीणां गदनिषूदनम् । वटिकां प्रातरेकैकां खादेन्नित्यं यथाबलम् ॥१ २०९॥
अनुपानमिह प्रोक्तं माषपिष्टं पयो दधि । वारिभक्तसुरासीधुसेवनात् कामरूपधृक् ॥१ २१०॥
वृद्धोऽपि तरुणस्पर्धी न च शुक्रस्य संक्षयः । न च लिङ्गस्य शैथिल्यं न केशा यान्ति पक्वताम् ॥१ २११॥
नित्यं स्त्रीणां शतं गच्छेन्मत्तवारणविक्रमः । द्विलक्षयोजनी दृष्टिर्जायते पौष्टिकं परः ॥१२१२॥
प्रोक्तः प्रयोगराजोऽयं नारदेन महात्मना । रसो लक्ष्मीविलासस्तु वासुदेवो जगत्पतिः । अभ्यासादस्य भगवांल्लक्षनारीषु वल्लभः ॥१२१३॥
(Bhaishajya Ratnavali/Jwaradhikara/1200-1213)
This ayurvedic classical formulation helps in conditions such as:
- Kasa (Cough)
- Shwas (Respiratory disorders)
- Paittik Vikara (Disorders of Pitta dosha)
- Kushtha (Eighteen types of skin diseases)
- Nadi Vran (Ulcers or wounds in blood vessels)
- Gudamaya Bhagandar (Anal fistula or abscess)
- Shleepada (Gout or arthritis)
- Medogata (Disorders related to fat or adipose tissue)
- Chiraj Roga (Chronic or long-standing diseases)
- Galashotha (Inflammation or swelling of the throat)
- Mantar Vriddhi (Progressive or degenerative diseases)
- Atisar (Chronic diarrhea)
- Amavat (Rheumatoid arthritis)
- Jihva Stambha (Paralysis or stiffness of the tongue)
- Galgraha (Throat inflammation)
- Udara Vikara (Abdominal disorders)
- Kshmarsha (Skin diseases like eczema or psoriasis)
- Sthoulya (Obesity)
- Durgandhanashan (Elimination of bad odor)
- Kula Sambandhi Roga (Hereditary or genetic disorders)
- Stri Rogo (Treatment of female reproductive disorders)
- Prameha (Twenty types of urinary and diabetic disorders)
- Rakta and Mamsa Ashrita Roga (Diseases involving blood and flesh)
- Karna, Nasa, Akshi, Mukha Vikara (Diseases of ear, nose, eyes, and mouth)
Laxmibilas Ras (Nardiya) which is also spelled as Nardiya Lakshmi Vilas Ras is one of the herbomineral medicines which mainly contains Abhrak bhasma. This also contains Shuddha Gandhak, Abhrak Bhasma, Datura, Cannabis seeds, Shuddha Parad, and many other ingredients. Ras Aushadhi is one of the fast-acting medicines which helps in nourishing the body.
Anupan
- It can be taken along with honey and ginger juice in cases of chronic fever and diseases caused due to violation of the Vata Dosha.
- In cases of intermittent fever, it can be taken along with honey, pippali churna, butter, honey, and betel leaf juice.
Contraindications
- Over dosage might alter control of blood sugar levels.
- This medicine should only be taken under strict medical supervision.
- Avoid consumption of this medicine during pregnancy.
This is pure classical Ayurvedic medicine and should be strictly consumed only after prescription of an Ayurvedic doctor and to be taken under medical supervision only.