शटी पुष्करमूलञ्च दन्तीं चित्रकमाढकीम् । शृङ्गबेरं वचाञ्चैव पलिकानि समाहरेत् ॥६७।।
त्रिवृतायाः पलञ्चैकं कुर्यात् त्रीणि च हिङ्गुनः । यवक्षारं पले द्वे तु द्वे पले चाम्लवेतसात् ॥६८॥
यमान्यजाजीमरिचं धान्यकञ्चेति कार्षिकम् । उपकुञ्च्यजमोदाभ्यां तथा चाष्टमिकामपि ॥६९॥
मातुलुङ्गरसेनैव गुडिकाः कारयेद्भिषक् । तासाञ्चैकां पिबेद् द्वे वा तिस्त्रो वाऽथ सुखाम्बुना ।।
अम्लैर्मद्यैश्च यूषैश्च घृतेन पयसाऽथवा । एषा काङ्कायनोक्ता च गुडिका गुल्मनाशिनी ॥७१॥
अर्शो हृद्रोगशमनी कृमीणाञ्च विनाशिनी । गोमूत्रयुक्ता शमयेत् कफगुल्मं चिरोत्थितम् ॥७२॥
क्षीरेण पित्तगुल्मञ्च महौरम्लैश्च वातिकम् । त्रिफलारसमूत्रैश्च नियच्छेत् सान्निपातिकम् । रक्तगुल्मे च नारीणामुष्ट्रीक्षीरेण पाययेत् ॥७३॥
(Bhaishajya Ratnavali, Gulmrogadhikara, 67–76)
This ayurvedic classical formulation helps in conditions such as:
- Gulma (Abdominal Tumors/Masses)
- Arsha (Piles/Hemorrhoids)
- Hridroga (Heart Disease)
- Krimi (Parasitic Worm Infestation)
- Kaphaja Gulma (Chronic Kapha-type Abdominal Mass)
- Pittaja Gulma (Pitta-type Abdominal Mass)
- Vataja Gulma (Vata-type Abdominal Mass)
- Sannipataja Gulma (Tridoshic Condition)
- Raktagulma (Blood-related Abdominal Disorders in Women)
- An effective classical supplement for arsh.
- Supports healthy digestion.
- Pacifies both vata and kapha dosha.
- Manufactured under the Guidance of by MD Ayurveda Doctors.
- Free from chemicals, preservatives, starch, additives, colours, yeast, binders, fillers.